Mahāsatipaṭṭhānasutta & chú giải Pali - Việt

Mahāsatipaṭṭhānasutta
TỪ VỰNG Pali - Việt  BÀI KINH TỨ NIỆM XỨ

Mahāsatipaṭṭhānasutta
Namotassa Bhagavato Arahato Sammāsambuddhassa.
Laddhā poso sumañjūsaṃ,   ratanānīdha niddahe.
Evaṃ desesi gambhīraṃ ,    Bhagavā Kuruvāsinaṃ
Ekavīsatiṭṭhānesu, arahatte sukhepiya.
Sokadupaddavagghātaṃ, visuddhāditthamāvahaṃ.    
Paṇḍukambalavessova, sattavaṇṇaṃ pakāsayaṃ.
Caritādinulomena,  catudhā taṃ bhaṇāma he.
Evaṃ me sutaṃ- 
Ekaṃ samayaṃ bhagavā kurūsu  viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā  bhikkhū āmantesi “bhikkhavo”ti. “Bhaddante”ti te bhikkhū  bhagavato paccassosuṃ. Bhagavā etadavoca 
 Uddesa
“Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ  visuddhiyā, sokaparidevānaṃ samatikkamāya, dukkhadomanassānaṃ  atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā. 
“Katame cattāro?
Idha, bhikkhave, bhikkhu -
- Kāye  kāyānupassī viharati ātāpī sampajāno satimā vineyya loke  abhijjhādomanassaṃ,
-   vedanāsu vedanānupassī viharati ātāpī  sampajāno satimā, vineyya loke abhijjhādomanassaṃ,
-   citte  cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,
-    dhammesu dhammānupassī viharati ātāpī sampajāno  satimā vineyya loke abhijjhādomanassaṃ. 
Uddeso niṭṭhito.
 Kāyānupassanā ānāpānapabba
1.1-  “Kathañca pana bhikkhave bhikkhu kāye  kāyānupassī viharati?
Idha, bhikkhave, bhikkhu araññagato vā  rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā  ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
So satova  assasati, satova passasati.
- Dīghaṃ vā assasanto ‘dīghaṃ  assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti  pajānāti.
- Rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti,  rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti.
-  ‘Sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati.   ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati.
-  ‘Passambhayaṃ  kāyasaṅkhāraṃ assasissāmī’ti sikkhati. ‘passambhayaṃ kāyasaṅkhāraṃ  passasissāmī’ti sikkhati. 
Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī  vā dīghaṃ vā añchanto
“dīghaṃ añchāmī’ti pajānāti, rassaṃ vā  añchanto ‘rassaṃ añchāmī’ti pajānāti.
Evameva kho bhikkhave  bhikkhu-
- Dīghaṃ vā assasanto ‘dīghaṃ  assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti  pajānāti.
-  Rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti,  rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti.
-  ‘Sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati.   ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati.
-  ‘Passambhayaṃ  kāyasaṅkhāraṃ assasissāmī’ti sikkhati. ‘passambhayaṃ kāyasaṅkhāraṃ  passasissāmī’ti sikkhati.
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
Ānāpānapabbaṃ niṭṭhitaṃ. 
Kāyānupassanā iriyāpathapabba
1.2- “Puna caparaṃ bhikkhave bhikkhu –
- gacchanto vā  ‘gacchāmī’ti pajānāti,
- ṭhito vā ‘ṭhitomhī’ti pajānāti,
-  nisinno vā ‘nisinnomhī’ti pajānāti,
-  sayāno vā  ‘sayānomhī’ti pajānāti,
yathā yathā vā panassa kāyo paṇihito  hoti, tathā tathā naṃ pajānāti.
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati,
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
Samudayadhamm ānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati.
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca kiñci  loke upādiyati.
Evampi kho bhikkhave bhikkhu kāye  kāyānupassī viharati. 
Iriyāpathapabbaṃ niṭṭhitaṃ. 
Kāyānupassanā sampajānapabba
1.3-  “Puna caparaṃ, bhikkhave, bhikkhu-
-  abhikkante  paṭikkante sampajānakārī hoti,
-  ālokite vilokite sampajānakārī  hoti,
-  samiñjite pasārite sampajānakārī hoti, 
-  saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti,
-  asite pīte khāyite  sāyite sampajānakārī hoti,
-  uccārapassāvakamme sampajānakārī  hoti,
-  gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve  sampajānakārī hoti.
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
Sampajānapabbaṃ niṭṭhitaṃ. 
Kāyānupassanā paṭikūlamanasikārapabba
1.4- “Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ  uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa                                                      asucino paccavekkhati ‘atthi imasmiṃ kāye-
-  kesā lomā nakhā  dantā taco,
-  maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ,
-  hadayaṃ yakanaṃ kilomakaṃ  pihakaṃ papphāsaṃ,
-  antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ,
-  pittaṃ semhaṃ pubbo lohitaṃ sedo medo,
-  assu vasā kheḷo   siṅghāṇikā lasikā muttan’ti. 
 “Seyyathāpi bhikkhave ubhatomukhā putoḷi   pūrā  nānāvihitassa dhaññassa, seyyathidaṃ, sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ  tilānaṃ taṇḍulānaṃ. Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya. ‘ime sālī, ime vīhī ime muggā ime māsā ime tilā ime  taṇḍulā’ti.
Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ  pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino  paccavekkhati ‘atthi imasmiṃ kāye -
-  kesā lomā nakhā  dantā taco,
-  maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ,
-  hadayaṃ yakanaṃ kilomakaṃ  pihakaṃ papphāsaṃ,
-  antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ,
-  pittaṃ semhaṃ pubbo lohitaṃ sedo medo,
-  assu vasā kheḷo   siṅghāṇikā lasikā muttan’ti. 
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ. 
Kāyānupassanā dhātumanasikārapabba
1.5- “Puna caparaṃ,bhikkhave, bhikkhu imameva kāyaṃ  yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati.
 ‘atthi imasmiṃ  kāye-
 pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. 
 “Seyyathāpi, bhikkhave, dakkho goghātako vā  goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā  nisinno assa.
 Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ  yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati.
‘atthi imasmiṃ  kāye-
pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. 
-   Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
Dhātumanasikārapabbaṃ niṭṭhitaṃ. 
Kāyānupassanā navasivathikapabba
1.6- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi  passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā  tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.
So imameva kāyaṃ  upasaṃharati.
‘ayampi kho kāyo evaṃdhammo evaṃbhāvī  evaṃ anatīto’ti. 
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
1.7- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ  sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ, kulalehi vā khajjamānaṃ, gijjhehi vā khajjamānaṃ, kaṅkehi vā khajjamānaṃ, sunakhehi vā khajjamānaṃ, byagghehi vā khajjamānaṃ, dīpīhi vā khajjamānaṃ,  siṅgālehi vā khajjamānaṃ, vividhehi vā pāṇakajātehi khajjamānaṃ.
So imameva kāyaṃ  upasaṃharati.
‘ayampi kho kāyo evaṃdhammo evaṃbhāvī  evaṃ-anatīto’ti. 
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
1.8- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ  sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ  nhārusambandhaṃ .
So  imameva kāyaṃ upasaṃharati.
‘ayampi kho kāyo evaṃdhammo evaṃbhāvī  evaṃ-anatīto’ti.
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
1.9- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ  sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ nimaṃsalohitamakkhitaṃ  nhārusambandhaṃ.
So  imameva kāyaṃ upasaṃharati.
‘ayampi kho kāyo evaṃdhammo evaṃbhāvī  evaṃ-anatīto’ti.
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
1.10-  “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ  sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ  nhārusambandhaṃ.
So  imameva kāyaṃ upasaṃharati.
‘ayampi kho kāyo evaṃdhammo evaṃbhāvī  evaṃ-anatīto’ti.
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī
vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
1.11- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ  sivathikāya chaḍḍitaṃ aṭṭhikāni apagatasambandhāni ‚  disā vidisā  vikkhittāni,
aññena hatthaṭṭhikaṃ, aññena pādaṭṭhikaṃ, aññena gopphakaṭṭhikaṃ, aññena jaṅghaṭṭhikaṃ, aññena ūruṭṭhikaṃ, aññena kaṭiṭṭhikaṃ,  aññena  phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ   aññena gīvaṭṭhikaṃ,  aññena hanukaṭṭhikaṃ, aññena dantaṭṭhikaṃ, aññena sīsakaṭāhaṃ.
So  imameva kāyaṃ upasaṃharati.
‘ayampi kho kāyo evaṃdhammo evaṃbhāvī  evaṃ-anatīto’ti. 
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
 1.12- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ  sivathikāya chaḍḍitaṃ aṭṭhikāni setāni  saṅkhavaṇṇapaṭibhāgāni So  imameva kāyaṃ upasaṃharati.
‘ayampi kho kāyo evaṃdhammo evaṃbhāvī  evaṃ-anatīto’ti.
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
 Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
… 1.13- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ  sivathikāya chaḍḍitaṃ  aṭṭhikāni puñjakitāni  terovassikāni
So  imameva kāyaṃ upasaṃharati.
‘ayampi kho kāyo evaṃdhammo evaṃbhāvī  evaṃ-anatīto’ti.
Iti ajjhattaṃ vā kāye  kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, 
ajjhattabahiddhā vā kāye kāyānupassī viharati. 
 Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā  kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya.
 Anissito ca viharati, na ca  kiñci loke upādiyati.
Evampi kho  bhikkhave bhikkhu kāye  kāyānupassī viharati. 
 1.14- “Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ  sivathikāya chaḍḍitaṃ  aṭṭhikāni pūtīni cuṇṇakajātāni.
So  imameva kāyaṃ upasaṃharati.
‘ayampi kho kāyo evaṃdhammo evaṃbhāvī  evaṃ-anatīto’ti.
Iti ajjhattaṃ vā kāye kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati,
ajjhattabahiddhā vā kāye  kāyānupassī viharati.
Samudayadhammānupassī vā kāyasmiṃ viharati,
vayadhammānupassī vā kāyasmiṃ viharati,
samudayavayadhammānupassī vā  kāyasmiṃ viharati.
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā  hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca  viharati, na ca kiñci loke upādiyati.     Evampi kho, bhikkhave,  bhikkhu kāye kāyānupassī viharati. 
Navasivathikapabbaṃ niṭṭhitaṃ. 
  Cuddasa kāyānupassanā niṭṭhitā. 
 2. Vedanānupassanā
 “Kathañca pana, bhikkhave, bhikkhu vedanāsu  vedanānupassī viharati?
 Idha, bhikkhave, bhikkhu -
- sukhaṃ vā vedanaṃ  vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti
- Dukkhaṃ vā vedanaṃ  vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti.
- Adukkhamasukhaṃ  vā vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti.
- Sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ sukhaṃ vedanaṃ  vedayāmī’ti pajānāti,
- nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno  ‘nirāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti.
- Sāmisaṃ vā dukkhaṃ  vedanaṃ vedayamāno ‘sāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti,
- nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ dukkhaṃ vedanaṃ  vedayāmī’ti pajānāti.
- Sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno  ‘sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti,
- nirāmisaṃ vā  adukkhamasukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ  vedayāmī’ti pajānāti.
Iti ajjhattaṃ vā vedanāsu vedanānupassī  viharati,
bahiddhā vā vedanāsu vedanānupassī viharati,
ajjhattabahiddhā  vā vedanāsu vedanānupassī viharati.
Samudayadhammānupassī vā  vedanāsu viharati,
vayadhammānupassī vā vedanāsu viharati,
samudayavayadhammānupassī vā vedanāsu viharati.
‘Atthi vedanā’ti vā  panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya  anissito ca viharati, na ca kiñci loke upādiyati. 
Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati. 
Vedanānupassanā niṭṭhitā. 
3. Cittānupassanā
“Kathañca pana, bhikkhave, bhikkhu citte  cittānupassī viharati?
Idha, bhikkhave, bhikkhu-
sarāgaṃ vā cittaṃ  ‘sarāgaṃ cittan’ti pajānāti,
vītarāgaṃ vā cittaṃ ‘vītarāgaṃ  cittan’ti pajānāti.
Sadosaṃ vā cittaṃ ‘sadosaṃ cittan’ti  pajānāti,
vītadosaṃ vā cittaṃ ‘vītadosaṃ cittan’ti pajānāti.
Samohaṃ vā cittaṃ ‘samohaṃ cittan’ti pajānāti,
vītamohaṃ vā cittaṃ  ‘vītamohaṃ cittan’ti pajānāti.
Saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ  cittan’ti pajānāti,
vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ti  pajānāti.
Mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ti pajānāti, 
amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ti pajānāti.
Sa-uttaraṃ vā  cittaṃ ‘sa-uttaraṃ cittan’ti pajānāti,
anuttaraṃ vā cittaṃ ‘anuttaraṃ  cittan’ti pajānāti.
Samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ti  pajānāti,
asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ti pajānāti.
Vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ti pajānāti.
Avimuttaṃ vā cittaṃ  ‘avimuttaṃ cittan’ti pajānāti.
Iti ajjhattaṃ vā citte  cittānupassī viharati,
bahiddhā vā citte cittānupassī viharati,
ajjhattabahiddhā vā citte cittānupassī viharati.
Samudayadhammānupassī vā cittasmiṃ viharati,
vayadhammānupassī vā  cittasmiṃ viharati,
samudayavayadhammānupassī vā cittasmiṃ viharati,
‘atthi cittan’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva  ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca  kiñci loke upādiyati  Evampi kho, bhikkhave, bhikkhu citte  cittānupassī viharati.       
Cittānupassanā niṭṭhitā. 
4. Dhammānupassanā nīvaraṇapabba
4.1- “Kathañca pana, bhikkhave, bhikkhu dhammesu  dhammānupassī viharati?
Idha, bhikkhave, bhikkhu dhammesu  dhammānupassī viharati pañcasu nīvaraṇesu.
Kathañca pana, bhikkhave,  bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu? 
“Idha, bhikkhave, bhikkhu-
“santaṃ vā ajjhattaṃ kāmacchandaṃ  ‘atthi me ajjhattaṃ kāmacchando’ti pajānāti,
asantaṃ vā ajjhattaṃ  kāmacchandaṃ ‘natthi me ajjhattaṃ kāmacchando’ti pajānāti,
yathā ca  anuppannassa kāmacchandassa uppādo hoti tañca pajānāti,
yathā ca  uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti,
-  yathā ca  pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti. 
- “Santaṃ vā ajjhattaṃ byāpādaṃ ‘atthi me ajjhattaṃ byāpādo’ti  pajānāti,
- asantaṃ vā ajjhattaṃ byāpādaṃ ‘natthi me ajjhattaṃ  byāpādo’ti pajānāti,
- yathā ca anuppannassa byāpādassa uppādo  hoti tañca pajānāti,
- yathā ca uppannassa byāpādassa pahānaṃ hoti  tañca pajānāti,
-  yathā ca pahīnassa byāpādassa āyatiṃ anuppādo  hoti tañca pajānāti. 
- “Santaṃ vā ajjhattaṃ thinamiddhaṃ ‘atthi me ajjhattaṃ  thinamiddhan’ti pajānāti,
- asantaṃ vā ajjhattaṃ thinamiddhaṃ ‘natthi me  ajjhattaṃ thinamiddhan’ti pajānāti,
- yathā ca anuppannassa thinamiddhassa  uppādo hoti tañca pajānāti,
- yathā ca uppannassa thinamiddhassa  pahānaṃ hoti tañca pajānāti,
- yathā ca pahīnassa thinamiddhassa  āyatiṃ anuppādo hoti tañca pajānāti. 
- “Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘atthi me ajjhattaṃ   uddhaccakukkuccan’ti pajānāti,
- asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘natthi  me ajjhattaṃ uddhaccakukkuccan’ti pajānāti,
- yathā ca anuppannassa  uddhaccakukkuccassa uppādo hoti tañca pajānāti,
- yathā ca uppannassa  uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti,
yathā ca pahīnassa  uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti. 
-“Santaṃ vā ajjhattaṃ vicikicchaṃ ‘atthi me ajjhattaṃ  vicikicchā’ti pajānāti,
- asantaṃ vā ajjhattaṃ vicikicchaṃ ‘natthi  me ajjhattaṃ vicikicchā’ti pajānāti,
- yathā ca anuppannāya  vicikicchāya uppādo hoti tañca pajānāti,
- yathā ca uppannāya  vicikicchāya pahānaṃ hoti tañca pajānāti,
- yathā ca pahīnāya  vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti. 
“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,
bahiddhā vā  dhammesu dhammānupassī viharati,
ajjhattabahiddhā vā dhammesu  dhammānupassī viharati
samudayadhammānupassī vā dhammesu viharati, 
vayadhammānupassī vā dhammesu viharati,
samudayavayadhammānupassī vā  dhammesu viharati ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā  hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca  viharati, na ca kiñci loke upādiyati.
Evampi kho, bhikkhave,  bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 
Nīvaraṇapabbaṃ niṭṭhitaṃ. 
2.  Dhammānupassanā khandhapabba
4.2- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu  dhammānupassī viharati pañcasu upādānakkhandhesu.
Kathañca pana,  bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu  upādānakkhandhesu?
Idha, bhikkhave, bhikkhu-
‘iti rūpaṃ, iti  rūpassa samudayo, iti rūpassa atthaṅgamo;
iti vedanā, iti  vedanāya samudayo, iti vedanāya atthaṅgamo;
iti saññā, iti  saññāya samudayo, iti saññāya atthaṅgamo;
iti saṅkhārā, iti   saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo,
iti viññāṇaṃ,  iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti,
Iti  ajjhattaṃ vā dhammesu dhammānupassī viharati,
bahiddhā vā dhammesu  dhammānupassī viharati,
ajjhattabahiddhā vā dhammesu dhammānupassī  viharati.
Samudayadhammānupassī vā dhammesu viharati, 
vayadhammānupassī vā dhammesu viharati,
samudayavayadhammānupassī vā  dhammesu viharati.
‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā  hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca  viharati, na ca kiñci loke upādiyati 
Evampi kho, bhikkhave,  bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.        
Khandhapabbaṃ niṭṭhitaṃ. 
3. Dhammānupassanā āyatanapabba
4.3- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu  dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
Kathañca  pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu  ajjhattikabāhiresu āyatanesu? 
“Idha, bhikkhave, bhikkhu-
“cakkhuñca pajānāti,
rūpe ca  pajānāti,
yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,
yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,
yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,
yathā  ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 
- “Sotañca pajānāti,
- sadde ca pajānāti,
- yañca tadubhayaṃ  paṭicca uppajjati saṃyojanaṃ tañca pajānāti,
- yathā ca anuppannassa  saṃyojanassa uppādo hoti tañca pajānāti,
- yathā ca uppannassa  saṃyojanassa pahānaṃ hoti tañca pajānāti,
- yathā ca pahīnassa  saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 
“Ghānañca pajānāti,
gandhe ca pajānāti,
yañca tadubhayaṃ  paṭicca uppajjati saṃyojanaṃ tañca pajānāti,
yathā ca anuppannassa  saṃyojanassa uppādo hoti tañca pajānāti,
yathā ca uppannassa  saṃyojanassa pahānaṃ hoti tañca pajānāti,
yathā ca pahīnassa  saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 
-  “Jivhañca pajānāti,
-  rase ca pajānāti,
yañca tadubhayaṃ  paṭicca uppajjati saṃyojanaṃ tañca pajānāti,
yathā ca anuppannassa  saṃyojanassa uppādo hoti tañca pajānāti
yathā ca uppannassa  saṃyojanassa pahānaṃ hoti tañca pajānāti,
yathā ca pahīnassa  saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 
-  “Kāyañca pajānāti,
- phoṭṭhabbe ca pajānāti,
yañca tadubhayaṃ  paṭicca uppajjati saṃyojanaṃ tañca pajānāti,
yathā ca anuppannassa  saṃyojanassa uppādo hoti tañca pajānāti,
yathā ca uppannassa  saṃyojanassa pahānaṃ hoti tañca pajānāti,
yathā ca pahīnassa  saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 
Manañca pajānāti,
-     dhamme ca pajānāti,
-     yañca tadubhayaṃ  paṭicca uppajjati saṃyojanaṃ tañca pajānāti,
-    yathā ca anuppannassa  saṃyojanassa uppādo hoti tañca pajānāti,
-    yathā ca uppannassa  saṃyojanassa pahānaṃ hoti tañca pajānāti,
-   yathā ca pahīnassa  saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. 
“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,
bahiddhā  vā dhammesu dhammānupassī viharati,
ajjhattabahiddhā vā dhammesu  dhammānupassī viharati.
Samudayadhammānupassī vā dhammesu viharati,
vayadhammānupassī vā dhammesu viharati,
samudayavayadhammānupassī vā  dhammesu viharati.
‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā  hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca  viharati, na ca kiñci loke upādiyati.
Evampi kho, bhikkhave,  bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu  āyatanesu. 
Āyatanapabbaṃ niṭṭhitaṃ. 
4. Dhammānupassanā bojjhaṅgapabba
4.4- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu  dhammānupassī viharati sattasu bojjhaṅgesu.
Kathañca pana, bhikkhave,  bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu?
Idha,  bhikkhave, bhikkhu-
santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘atthi me  ajjhattaṃ satisambojjhaṅgo’ti pajānāti,
asantaṃ vā ajjhattaṃ  satisambojjhaṅgaṃ ‘natthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti, 
yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca  pajānāti,
yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī  hoti tañca pajānāti. 
- “Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘atthi me  ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti,
- asantaṃ vā ajjhattaṃ  dhammavicayasambojjhaṅgaṃ ‘natthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti  pajānāti,
- yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo  hoti tañca pajānāti,
- yathā ca uppannassa dhammavicayasambojjhaṅgassa  bhāvanāya pāripūrī hoti tañca pajānāti. 
“Santaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘atthi me ajjhattaṃ  vīriyasambojjhaṅgo’ti pajānāti,
asantaṃ vā ajjhattaṃ  vīriyasambojjhaṅgaṃ ‘natthi me ajjhattaṃ vīriyasambojjhaṅgo’ti  pajānāti,
yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti  tañca pajānāti,
yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya  pāripūrī hoti tañca pajānāti. 
- “Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘atthi me ajjhattaṃ  pītisambojjhaṅgo’ti pajānāti,
- asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ  ‘natthi me ajjhattaṃ pītisambojjhaṅgo’ti pajānāti,
- yathā ca  anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti,
-  yathā  ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca  pajānāti. 
- “Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ  passaddhisambojjhaṅgo’ti pajānāti,
- asantaṃ vā ajjhattaṃ  passaddhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ passaddhisambojjhaṅgo’ti  pajānāti,
- yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti  tañca pajānāti,
- yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya  pāripūrī hoti tañca pajānāti. 
“Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ  samādhisambojjhaṅgo’ti pajānāti,
asantaṃ vā ajjhattaṃ  samādhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ samādhisambojjhaṅgo’ti  pajānāti,
yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti  tañca pajānāti,
yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya  pāripūrī hoti tañca pajānāti. 
-  “Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘atthi me ajjhattaṃ  upekkhāsambojjhaṅgo’ti pajānāti 
asantaṃ vā ajjhattaṃ  upekkhāsambojjhaṅgaṃ ‘natthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti  pajānāti,
yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti  tañca pajānāti,
yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya  pāripūrī hoti tañca pajānāti. 
“Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,
bahiddhā  vā dhammesu dhammānupassī viharati,
ajjhattabahiddhā vā dhammesu  dhammānupassī viharati.
Samudayadhammānupassī vā dhammesu viharati, 
vayadhammānupassī vā dhammesu viharati,
samudayavayadhammānupassī vā  dhammesu viharati
‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā  hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca  viharati, na ca kiñci loke upādiyati.
Evampi kho, bhikkhave,  bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. 
Bojjhaṅgapabbaṃ niṭṭhitaṃ.  
5.  Dhammānupassanā saccapabba
5.5- “Puna caparaṃ, bhikkhave, bhikkhu dhammesu  dhammānupassī viharati catūsu ariyasaccesu.
Kathañca pana, bhikkhave,  bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu?
Idha,  bhikkhave, bhikkhu-
- ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti,
- ‘ayaṃ  dukkhasamudayo’ti yathābhūtaṃ pajānāti,
- ‘ayaṃ dukkhanirodho’ti  yathābhūtaṃ pajānāti,
- ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ  pajānāti. 
Paṭhamabhāṇavāro niṭṭhito.
1.  Dukkhasaccaniddesa
“Katamañca  bhikkhave, dukkhaṃ ariyasaccaṃ?
Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ,  sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi  dukkho, piyehi vippayogopi dukkho, yampicchaṃ na labhati tampi  dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā. 
“Katamā ca, bhikkhave, jāti?
Yā tesaṃ  tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti  abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho,    Ayaṃ vuccati,  bhikkhave, jāti. 
“Katamā ca, bhikkhave, jarā?
Yā tesaṃ tesaṃ sattānaṃ  tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā  āyuno saṃhāni indriyānaṃ paripāko,
Āyaṃ vuccati, bhikkhave, jarā. 
“Katamañca, bhikkhave, maraṇaṃ?
Yaṃ  tesaṃ tesaṃ  sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu  maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo  jīvitindriyassupacchedo,
Idaṃ vuccati, bhikkhave, maraṇaṃ. 
“Katamo ca, bhikkhave, soko?
Yo kho,  bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena   dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko  antoparisoko,
Ayaṃ vuccati, bhikkhave, soko. 
“Katamo ca, bhikkhave, paridevo?
Yo kho,  bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena  dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ  paridevitattaṃ,
Ayaṃ vuccati, bhikkhave paridevo. 
“Katamañca  bhikkhave, dukkhaṃ?
Yaṃ kho,  bhikkhave, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ  asātaṃ vedayitaṃ,
Idaṃ vuccati, bhikkhave, dukkhaṃ. 
“Katamañca  bhikkhave, domanassaṃ?
Yaṃ kho,  bhikkhave, cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ  asātaṃ vedayitaṃ,
Idaṃ vuccati, bhikkhave, domanassaṃ. 
“Katamo ca, bhikkhave, upāyāso?
Yo  kho, bhikkhave, aññataraññatarena byasanena samannāgatassa  aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ  upāyāsitattaṃ,
Ayaṃ vuccati, bhikkhave, upāyāso. 
“Katamo ca, bhikkhave, appiyehi sampayogo  dukkho?
Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā  gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā  ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati  samāgamo samodhānaṃ missībhāvo,
Ayaṃ vuccati, bhikkhave, appiyehi  sampayogo dukkho. 
“Katamo ca, bhikkhave, piyehi vippayogo  dukkho?
Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā  rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā  phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī  vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṃ  asaṅgati asamāgamo asamodhānaṃ amissībhāvo,
Ayaṃ vuccati,  bhikkhave, piyehi vippayogo dukkho. 
“Katamañca  bhikkhave, yampicchaṃ na labhati  tampi dukkhaṃ?
- Jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati. ‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti  āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ,
Idampi yampicchaṃ na  labhati tampi dukkhaṃ.
- Jarādhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā  uppajjati– ‘aho vata mayaṃ na jarādhammā assāma, na ca vata no  jarā āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ,
Idampi  yampicchaṃ na labhati tampi dukkhaṃ.
- Byādhidhammānaṃ, bhikkhave, sattānaṃ  evaṃ icchā uppajjati ‘aho vata mayaṃ na byādhidhammā assāma,  na ca vata no byādhi āgaccheyyā’ti. Na kho panetaṃ icchāya  pattabbaṃ,
Idampi yampicchaṃ na labhati tampi dukkhaṃ.
- Maraṇadhammānaṃ,  bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na  maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyā’ti. Na kho  panetaṃ icchāya pattabbaṃ,
Idampi yampicchaṃ na labhati tampi dukkhaṃ. 
- Sokaparidevadukkhadomanassupāyāsadhammānaṃ, bhikkhave, sattānaṃ evaṃ   icchā uppajjati ‘aho vata mayaṃ na  sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no  sokaparidevadukkhadomanassupāyāsadhammā āgaccheyyun’ti. Na kho  panetaṃ icchāya pattabbaṃ,
Idampi yampicchaṃ na labhati tampi dukkhaṃ. 
“Katame ca, bhikkhave, saṅkhittena  pañcupādānakkhandhā dukkhā?
Seyyathidaṃ: rūpupādānakkhandho,  vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho,  viññāṇupādānakkhandho.
Ime vuccanti, bhikkhave, saṅkhittena  pañcupādānakkhandhā dukkhā.
Idaṃ vuccati, bhikkhave, dukkhaṃ  ariyasaccaṃ. 
2. Samudayasaccaniddesa
“Katamañca  bhikkhave, dukkhasamudayaṃ   ariyasaccaṃ?
Yāyaṃ taṇhā ponobbhavikā  nandīrāgasahagatā   tatratatrābhinandinī, seyyathidaṃ– kāmataṇhā bhavataṇhā vibhavataṇhā. 
“Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā  uppajjati, kattha nivisamānā nivisati?
Yaṃ loke piyarūpaṃ  sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā  nivisati. 
“Kiñca loke piyarūpaṃ sātarūpaṃ?
“Cakkhu loke piyarūpaṃ  sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā  nivisati.
Sotaṃ loke …… ghānaṃ loke….. jivhā loke….. kāyo loke….. mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā  uppajjamānā uppajjati, ettha nivisamānā nivisati. 
- “Rūpā loke….. saddā loke….. gandhā loke….. rasā  loke….. phoṭṭhabbā loke….. dhammā loke piyarūpaṃ sātarūpaṃ, etthesā  taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
- “Cakkhuviññāṇaṃ loke….. sotaviññāṇaṃ loke….. ghānaviññāṇaṃ loke…..jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke…  manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā  uppajjati, ettha nivisamānā nivisati. 
- “Cakkhusamphasso loke… sotasamphasso loke…  ghānasamphasso loke….. jivhāsamphasso loke….. kāyasamphasso  loke….. manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā  uppajjamānā uppajjati, ettha nivisamānā nivisati. 
- “Cakkhusamphassajā vedanā loke….. sotasamphassajā vedanā  loke….. ghānasamphassajā vedanā loke….. jivhāsamphassajā vedanā  loke….. kāyasamphassajā vedanā loke….. manosamphassajā vedanā  loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha  nivisamānā nivisati. 
- “Rūpasaññā loke….. saddasaññā loke….. gandhasaññā loke…..  rasasaññā loke….. phoṭṭhabbasaññā loke….. dhammasaññā loke piyarūpaṃ  sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā  nivisati. 
- “Rūpasañcetanā loke….. saddasañcetanā loke…..  gandhasañcetanā loke….. rasasañcetanā loke….. phoṭṭhabbasañcetanā  loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā  uppajjamānā uppajjati, ettha nivisamānā nivisati. 
- “Rūpataṇhā loke….. saddataṇhā loke….. gandhataṇhā loke….. rasataṇhā loke….. phoṭṭhabbataṇhā loke….. dhammataṇhā loke piyarūpaṃ  sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā  nivisati. 
- “Rūpavitakko loke….. saddavitakko loke….. gandhavitakko  loke….. rasavitakko loke….. phoṭṭhabbavitakko loke….. dhammavitakko  loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha  nivisamānā nivisati. 
“Rūpavicāro loke… saddavicāro loke… gandhavicāro  loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro  loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha  nivisamānā nivisati.
Idaṃ vuccati, bhikkhave, dukkhasamudayaṃ  ariyasaccaṃ. 
 3. Nirodhasaccaniddesa
“Katamañca  bhikkhave, dukkhanirodhaṃ  ariyasaccaṃ?
Yo tassāyeva taṇhāya asesavirāganirodho cāgo  paṭinissaggo mutti anālayo. 
 “Sā kho panesā, bhikkhave, taṇhā kattha pahīyamānā pahīyati,  kattha nirujjhamānā nirujjhati?
Yaṃ loke piyarūpaṃ sātarūpaṃ,  etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
 “Kiñca loke piyarūpaṃ sātarūpaṃ?
“Cakkhu loke piyarūpaṃ  sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā  nirujjhati.
Sotaṃ loke ..… ghānaṃ loke….. jivhā loke…..  kāyo loke….. mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā  pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
- “Rūpā loke….. saddā loke….. gandhā loke….. rasā  loke….. phoṭṭhabbā loke….. dhammā loke piyarūpaṃ sātarūpaṃ, etthesā  taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
- “Cakkhuviññāṇaṃ loke….. sotaviññāṇaṃ loke….. ghānaviññāṇaṃ loke….. jivhāviññāṇaṃ loke….. kāyaviññāṇaṃ loke..…  manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā  pahīyati, ettha nirujjhamānā nirujjhati. 
- “Cakkhusamphasso loke….. sotasamphasso loke…..  ghānasamphasso loke….. jivhāsamphasso loke….. kāyasamphasso  loke..… manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā  pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
- “Cakkhusamphassajā vedanā loke….. sotasamphassajā vedanā  loke…..ghānasamphassajā vedanā loke….. jivhāsamphassajā vedanā  loke….. kāyasamphassajā vedanā loke….. manosamphassajā vedanā  loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha  nirujjhamānā nirujjhati. 
 - “Rūpasaññā loke….. saddasaññā loke….. gandhasaññā loke…..  rasasaññā loke….. phoṭṭhabbasaññā loke….. dhammasaññā loke piyarūpaṃ  sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā  nirujjhati. 
- “Rūpasañcetanā loke….. saddasañcetanā loke…..  gandhasañcetanā loke….. rasasañcetanā loke….. phoṭṭhabbasañcetanā  loke….… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā  pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
- “Rūpataṇhā loke….. saddataṇhā loke..… gandhataṇhā loke…..  rasataṇhā loke..… phoṭṭhabbataṇhā loke….. dhammataṇhā loke piyarūpaṃ  sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā  nirujjhati. 
- “Rūpavitakko loke….. saddavitakko loke..… gandhavitakko  loke..… rasavitakko loke….. phoṭṭhabbavitakko loke..… dhammavitakko  loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha  nirujjhamānā nirujjhati. 
- “Rūpavicāro loke..… saddavicāro loke….. gandhavicāro  loke..… rasavicāro loke….. phoṭṭhabbavicāro loke….. dhammavicāro  loke piyarūpaṃ sātarūpaṃ  etthesā taṇhā pahīyamānā pahīyati, ettha  nirujjhamānā nirujjhati.
Idaṃ vuccati, bhikkhave, dukkhanirodhaṃ  ariyasaccaṃ. 
4. Maggasaccaniddesa
“Katamañca, bhikkhave,  dukkhanirodhagāminī paṭipadā ariyasaccaṃ?
Ayameva ariyo  aṭṭhaṅgiko maggo seyyathidaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā  sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi.  
“Katamā ca, bhikkhave, sammādiṭṭhi?
Yaṃ kho, bhikkhave,  dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ,  dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, Ayaṃ vuccati, bhikkhave,  sammādiṭṭhi. 
- “Katamo ca, bhikkhave, sammāsaṅkappo?
Nekkhammasaṅkappo  abyāpādasaṅkappo avihiṃsāsaṅkappo,
Ayaṃ vuccati bhikkhave,  sammāsaṅkappo. 
- “Katamā ca, bhikkhave, sammāvācā?
Musāvādā veramaṇī    pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā  veramaṇī,
Ayaṃ vuccati, bhikkhave, sammāvācā. 
- “Katamo ca, bhikkhave, sammākammanto?
Pāṇātipātā  veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī,
Ayaṃ  vuccati, bhikkhave, sammākammanto. 
- “Katamo ca, bhikkhave, sammā-ājīvo?
Idha, bhikkhave,  ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvitaṃ kappeti,
Ayaṃ vuccati, bhikkhave, sammā-ājīvo. 
- “Katamo ca, bhikkhave, sammāvāyāmo?
 Idha, bhikkhave,  bhikkhu-
- anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ  janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
- uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti  vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
- anuppannānaṃ  kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati  cittaṃ paggaṇhāti padahati;                  
- uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā  asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ  janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Ayaṃ  vuccati, bhikkhave, sammāvāyāmo. 
- “Katamā ca, bhikkhave, sammāsati?
Idha, bhikkhave, bhikkhu-
- kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya  loke abhijjhādomanassaṃ;
-  vedanāsu vedanānupassī viharati ātāpī  sampajāno satimā vineyya loke abhijjhādomanassaṃ;
-  citte  cittānupassī viharati ātāpī sampajāno satimā vineyya loke  abhijjhādomanassaṃ;
- dhammesu dhammānupassī viharati ātāpī sampajāno  satimā vineyya loke abhijjhādomanassaṃ.
Ayaṃ vuccati, bhikkhave,  sammāsati. 
- “Katamo ca, bhikkhave, sammāsamādhi?
Idha, bhikkhave,  bhikkhu-
- vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ  savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
- Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ  avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja  viharati.
- Pītiyā ca virāgā upekkhako ca viharati, sato ca  sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti  ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. 
- Sukhassa ca pahānā dukkhassa ca pahānā pubbeva  somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ  upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
Ayaṃ  vuccati, bhikkhave,  sammāsamādhi.
Idaṃ vuccati, bhikkhave,  dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 
“Iti ajjhattaṃ vā dhammesu dhammānupassī  viharati,
bahiddhā vā dhammesu dhammānupassī viharati,
ajjhattabahiddhā  vā dhammesu dhammānupassī viharati.
Samudayadhammānupassī vā dhammesu  viharati,
vayadhammānupassī vā dhammesu viharati, 
samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā  panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya  anissito ca viharati, na ca kiñci loke upādiyati.
Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu  ariyasaccesu. 
Saccapabbaṃ niṭṭhitaṃ. 
Dhammānupassanā niṭṭhitā. 
“Yo hi koci, bhikkhave, ime cattāro  satipaṭṭhāne evaṃ bhāveyya sattavassāni, tassa dvinnaṃ phalānaṃ aññataraṃ  phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese  anāgāmitā. 
“Tiṭṭhantu, bhikkhave, sattavassāni. Yo hi koci,  bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni ..…  pañca vassāni….. cattāri vassāni….. tīṇi vassāni..… dve  vassāni..… ekaṃ vassaṃ…..
Tiṭṭhatu, bhikkhave, ekaṃ vassaṃ. Yo hi  koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattamāsāni,  tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā;  sati vā upādisese anāgāmitā. 
“Tiṭṭhantu bhikkhave, satta māsāni. Yo hi koci,  bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni….. pañca māsāni…… cattāri māsāni….. tīṇi māsāni ….. dve  māsāni….. ekaṃ māsaṃ….. aḍḍhamāsaṃ…..
Tiṭṭhatu, bhikkhave, aḍḍhamāso.  Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya  sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme  aññā; sati vā upādisese anāgāmitāti. 
“Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ  visuddhiyā, sokaparidevānaṃ samatikkamāya, dukkhadomanassānaṃ  atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṃ  cattāro satipaṭṭhānāti.
Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti. 
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ  abhinandunti. 
Imasmiṃ pana veyyākaṇasmiṃ bhannamāne tiṃsamattānaṃ bhikkhusahassānaṃ anupādāya āsavehi cittāni vimucciṃsū’ti.
Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ. 
--ooOoo--
TỪ VỰNG
A
abhijjhā                       tham
abhinandati                  hoan hỷ, thấy thích thú trong…, hài lòng với
ābhujitvā       khoanh (chân), xếp chân (kiết già)
abyāpāda      vô sân, không nóng giận
athiṭṭhāna      sự quyết định, quyết tâm mạnh mẽ
adhigama       chứng đắc
adho   hạ, dưới
ādīnava         sự nguy hiểm, bất lợi
adukkhamasukha      bất lạc bất khổ, trung tính
ajjhatta         bên trong
ajjhattika       phát sinh từ bên trong, bên trong
akusala          không thích đáng, bất thiện
anāgāmī        bậc bất lai (giai đoạn thứ ba của  thánh quả)
anālaya         xả ly [khác ālaya: dính mắc]
anāsava        bậc vô lậu, tức bậc Alahán
anatīta không thể tránh được, không thể thoát được
anissita          không được chống đỡ, tách ra, thoát ra
aññā   trí, tuệ giác, sự hiểu biết hoàn toàn
anumāna       tỷ lượng, suy ra, điều suy ra
anuppādo      không sanh, bất khởi sanh, vị sanh
anuppanna     bất khởi sanh, vị sanh [khacs uppanna]
āpo     nước
ārabhati         bắt đầu, khởi sự, đảm nhận, cố gắng
arahant         bậc thánh
asāta  bất khả ý - không vừa ý
asammosa     không có sự lẫn lộn
āsava  lậu hoặc, sự tiết rỉ, chất bất tịnh của tâm
asesa  không tàn dư, tròn đủ, hoàn toàn
assasati         thở vào
assutavā       vô văn, không được nghe, ngu dốt
asuci   không trong sạch, bất tịnh
ātāpī   nhiệt tâm
aṭṭhaṅgika      tám nhánh, tám chi
attā    tự ngã
attano tự mình, attano citta: ngã tâm = tâm ta
atthaṅgama   sự huỷ diệt, sự biến mất
avihiṃsa        vô hại, không tàn bạo
ayaṃ  (các, người) này
āyatana         xứ, căn môn (cửa giác quan), đối tượng của giác quan
āyatiṃ:         trong tương lai
B
bāhira  bên ngoài, phía ngoài
bahiddhā        bên ngoài
bala    lực, sức mạnh
bhāvī   à bhava: hữu hay trở thành
bhāvanā        phát triển, tu tập, trau dồi tâm, trú  tâm
bhavanā-mayā         do thực hành hay tu tập tạo ra
bhāvetabba    cần phải tu tập - ưng tu tập, sở tu
bhūta  trở thành (p.p of bhavati); quỉ thần, hữu tình, sanh vật,  chân thực
bhaṅga          hoại diệt, sự tan rã hoàn toàn
bhagavā        cao siêu, may mắn (một ân đức của Đức Phật - Thế Tôn)
bheda  tan vỡ ra, không còn hoà hợp, tách rời ra
bhikkhave      này các Tỳ khưu
bhikkhu          Tỳ khưu, người hành thiền, hành giả
bhiyyobhāva   trở thành nhiều hơn nữa
bojjhaṅga      giác chi, chi phần của sự giác ngộ
byādhi bệnh, đau ốm
byāpāda        sân, ác ý
C
ca       và
cāga   sự tư bỏ, xuất ly
cakkhu nhãn, mắt
cattāro bốn
cetasika         thuộc về tâm, tâm sở, nội dung tâm trí
cha     sáu
chanda          ước muốn, ý định, hoài bão
cintā-mayā     do tư duy mà thành, thuộc về sự hiểu biết tri thức
cittānupassanā         quán tâm hay quan sát tâm
citta    tâm
citte    trong tâm
D
dhāreti chứa đựng, mang theo, sở hữu, giữ
dhātu  giới, yếu tố, đại
dhātuso  theo tính chất hay bản chất của một người hay một vật
dhammānupassī        quán pháp, quan sát liên tục các nội dung tâm trí
dhammesu     trong pháp, trong nội dung tâm trí
dhañña          hạt, mễ cốc
dhunamāna    p.p của dhunati: tống khứ, bỏ đi, huỷ diệt đi
dīgha   dài, sâu
diṭṭha  thấy, kiến, sở kiến
domanassa    cảm giác khó chịu trong tâm, ưu (thọ)
dosa   sân
E
ekāyana        con đường độc nhất, con đường trực tiếp
ettha   ở đây, ở nơi này, trong vấn đề này
evaṃ  như vậy, theo cách này
G
gandha          hương (mùi)
gāthā  bài kệ
ghāna   Mũi, tỷ (căn)
gotrabhū        chuyển tộc "trở thành giòng dõi của…". Một giai đoạn trong Minh sát tuệ, ở đây người hành thiền chuyển từ phàm tộc sang thánh tộc.
H
hoti     là
I
icchā   ước muốn, mong muốn
idha    nơi đây, bây giờ, về việc này
imasmiṃ        ở đây, liên quan tới việc này hay chỗ này
indriya căn, khả năng, nhiệm vụ
indriya saṃvara      thu thúc hay phòng hộ các căn
iriyāpatha       tư thế (của thân), oai nghi (đi, đứng, nằm, ngồi)
J
janati   sinh ra, tạo ra
jānāti   biết, hiểu biết
jāti      sanh, trở thành
jhāna  thiền (bậc thiền) an chỉ định
jivhā    lưỡi, thiệt
jīvita    sinh mệnh, đời (người), hoạt mạng (cách sinh nhai)
K
kalāpa nhóm, bọn, tổng hợp sắc
kāma  dục, ái dục
kāmachanda   dục lạc, dục dục (trong 5 triền cái)
kata    làm, tác, dĩ tác (đã làm)
kathaṃ         thế nào?
kattha ở đâu? Đâu?
kāya   thân
kāyanupassī   sự quan sát liên tục thân này
kāyanupassanā         quán thân
kāya-saṅkhāna         hoạt động của thân, thân hành
kāyasmiṃ      trong thân
kāye   trong thân
kesa    tóc
kevala cô độc,hoàn toàn, trọn vẹn
kevalaparipuṇṇa        hoàn toàn và viên mãn
kevalaparisuddha       hoàn toàn và thanh tịnh
paripuṇṇapārisuddhisīla : viên mãn thanh tịnh giới
khandha        uẩn, đống, bó
kiñci    bất cứ điều gì
kukkucca       hối hận, lo lắng
kusala  thiện, tốt, chính đáng
L
labhati được, nhận được, thu được
lakkhaṇa        tướng, đặc tính
loka     cảnh giới, thế gian, hiện tượng tâm - vật lý hay danh pháp và sắc pháp
M
māgga con đường, đạo lộ
mahā  lớn, đại
mahaggata    làm cho lớn ra, trở nên lớn, đại hành
mano  ý, tâm
manasikāra    tác ý, suy quán, quán
matta  theo ước lượng, cũng nhiều bằng, đơn thuần, chỉ là
matthaka       cái đầu, chóp đỉnh
me     do tôi, bởi tôi
micchā tà, sai lạc
middha          buồn ngủ, hôn trầm
moha  si mê, vô minh, ảo tưởng
mukha cái miệng, mặt, lối vào
musā  một cách sai lầm
mutti   giải thoát, tự do
N
ṇa      không
nāma  danh (tâm)
nandi   hoan hỷ, thích thú
ñāṇa   trí, chánh trí
ñānappakkāra khác nhau, đa dạng
nātha  bảo hộ, giúp đỡ, thủ hộ, người bảo vệ
natthi  chẳng có [na atthi - không có]
nava   chín (9)
ñāya   sự thực, chân lý, chánh hạnh
nirāmisa         thanh tịnh, không chấp thủ, không ái nhiễm (khác với sāmisa: ái nhiễm)
nirodha          diệt, diệt tận
nirujjihati        đã diệt
nisīdati ngồi xuống
nisino   ngồi
nīvaraṇa        triền cái, ngăn che, chướng ngại, bức màn
nivisati đi vào, dừng, ổn định, củng cố
O
okkhitta         nhìn xuống
P
paccakkha      hiển nhiên, rõ ràng
paccattaṃ     riêng biệt, cá nhân
          paccttaṃ veditabbo viññūhi: bậc trí tự mình chứng
paccavekkhati quán, quán sát, suy xét
paccaya        nhân, duyên, nền tảng
paccupaṭṭhita  được thiết lập, hiện khởi
padahati        cố gắng, nỗ lực
pādutala        lòng bàn chân
paggaṇhāti               lấy lên, vận dụng, gắn (tâm) một cách mạnh mẽ vào
pahāna          từ bỏ, đoạn trừ, xả ly, xả đoạn
pajānāti         tuệ tri, hiểu biết với trí tuệ
pakāra kiểu, cách, lối
pallaṅka         ngồi xếp bằng (kiết già)
pana   lại nữa, thêm nữa
pāṇātipāta      sát sanh, huỷ diệt sự sống
pañca  năm (5)
pañcupādānakkhandhā         năm uẩn chấp thủ (năm thủ uẩn)
paññatti         khái niệm, sự thể hiện, thi thiết
paṇḍita          bậc trí, người có trí tuệ
paṇihitaṃ       dùng hết (sức lực), áp dụng, hướng đến, nguyện ước, cầu nguyện
pāpa   ác
pāpaka          xấu
pāramī balamật, sự hoàn thiện
pāripūrī sự hoàn thành, viên mãn, sự hoàn tất
pārisuddhi      thanh tịnh
parāmāsa      chấp thủ
paraṃ thêm nữa, xa hơn nữa
parideva        than khóc, bi khấp
parijānāti        biến tri, sự hiểu biết hoàn toàn
parimukha      quanh miệng
pariññāta       liễu tri, sự hiểu biết rốt ráo, hiểu đến tận cùng của vấn đề
paripāka        sự chín mùi, thối mục
pariyanta       bị giới hạn bởi, hạn định bởi, vây quanh bởi
pariyatti         pháp học, tri kiến lý thuyết
passaddhi      an tịnh, tĩnh lặng
passambhaya làm cho an tịnh, yên tĩnh
passasati       thở ra
passati thấy
passeyya       sẽ thấy
paṭhavī          đất (địa đại)
paṭṭhāna        được thiết lập một cách rộng rãi (với trí tuệ)
paṭicca do, duyên
paṭikūla          đáng kinh tởm
paṭinissaga     sự tử bỏ, loại bỏ, sự khước từ
paṭipadā        đạo, con đường, phương tiện để đạt đến đích
paṭipatti         thực hành
paṭisamvedī    kinh nghiệm, cảm giác
pattabba        đạt được, giành được
paṭissati         nhận biết, niệm
paṭivedha       trí thông đạt, chọc thủng, trí thể nhập, tuệ giác
phala   quả (thánh)
phassa xúc
phoṭṭhabba    xúc, đụng chạm
pisuṇa nói xấu, nói vu cáo (cho người khác)
pīti      hỷ
piya    thân ái, thân yêu, dễ chịu, khả ý
ponobbhavikā đưa đến tái sinh
ponobbhavikabhavasaṅkhāra - tương lai hữu hữu hành
puna   lại nữa
pūra    đầy, đầy tràn
R
rāga    ái, tham dục
rajo     bụi, dơ bẩn, bất tịnh
rasa    vị
rassa   ngắn, nông
riñcati  từ bỏ, xao lãng, quên
rūpa    sắc, vật chất
S
sabba  tất cả
sabhāva        bản chất, tự tánh, thiên nhiên
sacca  chân lý, sự thực
sacchikātabba sở chứng, thực chứng
sacchikata      thực chứng, tự chứng, tự mình kinh nghiệm
sadda  âm thanh, lời nói
saddhā          tín, niềm tin
saddhiṃ        cùng với nhau
sadosa có sân, với sân (khác vītadosa không có sân)
sakadāgāmī    bậc nhất lai (tầng thánh thứ hai)
saḷāyatana     sáu nội, ngoại xứ, các căn (bên trong) và các đối tượng giác quan (bên ngoài)
samādhija      do định sanh, xuất phát từ định
samādhita,samādhi    định
samatikkama  siêu việt, vượt qua
samaya         thời gian
samudaya      tập khởi, phát sinh
sāmisa bất tịnh, ái nhiễm, với sự chấp thủ
saṅkhitta        tập trung (tâm), chuyên chú (tâm)
khác vikkhita:          tán loạn (tâm)
sammā         chánh, đúng đắn
samoha         có si, với si (khác vītamoha: không có si)
sampajāna     với tỉnh giác (sampajañña)
sampajañña   sự hiểu biết thấu đáo về tính vô thường ở đây chúng tôi dịch là trí tuệ tỉnh giác
sampajānakārī hành hay thực hành trí tuệ tỉnh giác (kārī: làm hay hành)
sampasādana tịnh, yên tịnh
sampayoga    tương ưng, kết hợp, hợp
samphappalāpa        nói chuyện vu vơ, lý luận, phù phiếm
samphassa    xúc
samphassaja  do xúc sanh, do xúc
samudaya      tập khởi, sanh khởi
samudayasacca        tập đế, sự thực hay chân lý về sự sanh khởi
saṃjoyana     trói buộc, kiết sử, kiết phược
sañcetanā      cố tư, cố ý, ý định, phản ứng
saṅkhāra       hành uẩn, hành, phản ứng, điều kiện tâm lý
saṅkhittena    tóm lại, ngắn gọn, súc tích
saññā  tưởng
santa  là [htpt của atthi]
sarāga có tham, với tham
sāta    dễ chịu, vừa ý
sati     niệm, nhận biết
satimā với niệm
satipaṭṭhāna   thiết lập niệm
sato    niệm
satta   cá nhân, hữu tình chúng sinh
satta   bảy (7)
sauttara      có thể vượt qua, thấp kém [khác anuttara: vô thượng - không có gì cao hơn]
sāvaka thinh văn, đệ tử
sikkhati học, tự tập luyện
soka    sầu ưu
somanassa    hỷ, cảm giác tâm lý dễ chịu
sotāpanna      bậc nhập lưu (tầng thánh thứ nhất)
sota    dòng
sota    tai
sukha  lạc
supaṭipanna    đã khéo hành
suta    nghe
sutavā          đã nghe, cụ thoại giả; người được nghe đầy đủ
T
taca    da
taṇhā  ái, khát ái, nhiệt tình
tato    từ ở đây, nơi đây
tatratatrābhinandinē   đi tìm sự thích thú lúc chỗ này lúc chỗ kia và loanh quanh
tejo     lửa (hoả đại)
tesaṃ của chúng, của họ
ṭhāna  thiết lập, dựng lên, điều kiện, trạng thái
ṭhita    thẳng đứng, vững chắc, đứng
thina   hôn trầm, sự cứng ngắc (của tâm), trơ lì ti [một tiểu từ biểu thị sự chấm dứt của một đoạn trích dẫn]
tipiṭaka tam tạng
U
ubhaya          hai, lưỡng
LETTER-SPACING:-0.1pt; ubhaya pātimokkha: lưỡng balađề mộc xoa
uddhaṃ         trên, thượng
uddhacca       trạo sự, kích động, mất thăng bằng
uju      thẳng, thẳng đứng
upādāna        chấp thủ, dính mắc
upādānakkhandha     thủ uẩn
upādisesa      hữu dư y
upādi: quyết định quan trọng, chấp thủ, thủ trước [xem upādāna]

upādiyati        nắm lấy, bám lấy, cố chấp
upaṭṭhapetvā  đã thiết lập, khiến cho có mặt
upasaṃharati  tập trung, thu thập, suy xét
upasampaja   đã đạt đến, đi vào, có được
upāyāsa        nỗi đau buồn, tai ương, buồn rầu
upekkhā        xả
upekkhato      với thái độ xả
uppāda          đi vào hiện hữu, xuất hiện, sinh
uppajjamāna  sanh lên
uppajjati        sanh, được tạo ra, được sanh ra, đi vào hiện hữu
uppajjitvā       sanh khởi, sanh
uppanna        sanh, tái sanh, sanh lên, tạo ra
uppanna        sanh lên (pp của uppajjati)
V
vā      hay
vāca   lời nói
vata    phát nguyện, lời thề
vaya   diệt
vāyāma         cố gắng, nỗ lực, tinh tấn
vāyamati       nỗ lực
vāyo   gió
vedagu          người cso trí tuệ cao tột
vedanānupassī          quán sát liên tục các cảm thọ
vedanānupassanā     quan thọ
vedanāsu       trong thọ
vedayati        cảm giác, kinh nghiệm một cảm thọ
veditabba       được kinh nghiệm, hiểu, biết
vepulla sự phát triển sung mãn, dồi dào đầy đủ
veramaṇī       tránh xa
vibhava         phi hữu, sự huỷ diệt cuộc sống
vicāra  tứ, xoay lăn trong những ý nghĩ
vicaya sự xem xét, thẩm sát
vicikicchā        hoài nghi, do dự, không chắc chắn
vihārin trú, sống, ở trong một điều kiện nào đó
viharati trú, sống, ở trong một điều kiện
vikkkhittaka    rải rác khắp nơi, chặt ra từng khúc
vimutta         giải thoát
vinīlaka bầm xanh
vineyya         viễn lý, lìa xa
viññāṇa         thức
vippayoga      sự chia lìa, rời ra
virāga  vô dục, sự diệt dục, thanh tịnh, giải thoát
viriya   nỗ lự tinh tấn
visesa  dấu vết, đặc tính
visuddhi         thanh tịnh
vitakka sự gắn tâm ban đầu, tầm
viveka sự tách ly, độc cư
vivicca đã tách ra hay đã cô lập khỏi
vuccati được gọi là
vūpasama      yên tính, chỉ tức, tịch tịnh
Y
yathā  như, giống như
yathābhūtaṃ  như thực, như nó là
yāvadeva      tới mức mà

Không có nhận xét nào:

Đăng nhận xét